B 282-4 Bhojaprabandha
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 282/4
Title: Bhojaprabandha
Dimensions: 24.4 x 10.4 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3022
Remarks:
Reel No. B 282-4 Inventory No. 11652
Title Bhojaprabandha
Remarks with comments
Author Paṃḍita Vallāla
Subject Kāvya
Language Sanskrit
Text Features intellectuality of king bhoja
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.4 x 10.4 cm
Folios 50
Lines per Folio 12–13
Foliation figures in both margin of the verso and marginal title: bho. praba. is above the left folition.
Date of Copying SAM 1859
Place of Deposit NAK
Accession No. 5/3022
Manuscript Features
Excerpts
Beginning
śrīmatodhārādhīśasya rājño bhojasya prabaṃdho likhyate
yathā ādau dhārāyāṃ rājye siṃdhulasaṃjño rājā suciraṃ
prajā pālitavān tasya vṛddhatve bhoja iti putrobhūt
sa yadā paṃcavarṣas tadā pitā ātmano maraṇa samayaṃ
viditvā mukhyāmātyān āhūya anujaṃ muṃjaṃ [[ca]] mahābalam
ālokya putraṃ bhojaṃ ca bālaṃ vīkṣya vicārayāmāsaḥ (fol. 1v1–4)
End
sarveṣām amṛtātmakena vapuṣā prīṇāti netrāṇi yaḥ
tasyāpyunnatimaṃbudasya sahase [[ yatnātvam etāvatā varṇer eva
paraṃ marāladhavalaḥ kṛṣṇaś caritrair asi 254
kailāsīpati kairavīpati lasat karpūrapuṃjīpati
kṣīrodīpati mauktikī ]] pati nabho gagaṃgātaraṃgīpati
haṃsaughīpati mānasīpati śaran meghīpati kṣoṇibhṛn
nāthīpatyamṛtīpati kṣititale deva tvadīyaṃ yaśaḥ 255 (fol. 50r1–4)
Colophon
|| iti śrīpaṃḍita vallāla viracito bhojapravaṃdhaḥ samāptaḥ | (fol. 49v7–8)
samāptoyaṃ bhojapravaṃdhaḥ |
idam anucitam akramś ca pūsāṃ
yad api jarāsu ca mānmathā vikārāḥ ||
tad api ca na kṛtaṃ nitambinīnāṃ
stanapatanāvadhi jīvitaṃ rataṃ vā 256
samāptaṃ śubhamastu. saṃmata 1859 phālguḥ
yādṛśaṃ pustakaṃ… (fol. 50r4–8)
Microfilm Details
Reel No. B 282/4
Date of Filming 25-05-1972
Exposures 52
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 16,39,49
Catalogued by JU\MS
Date 20-03-2004
Bibliography