B 282-4 Bhojaprabandha

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 282/4
Title: Bhojaprabandha
Dimensions: 24.4 x 10.4 cm x 50 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3022
Remarks:


Reel No. B 282-4 Inventory No. 11652

Title Bhojaprabandha

Remarks with comments

Author Paṃḍita Vallāla

Subject Kāvya

Language Sanskrit

Text Features intellectuality of king bhoja

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.4 x 10.4 cm

Folios 50

Lines per Folio 12–13

Foliation figures in both margin of the verso and marginal title: bho. praba. is above the left folition.

Date of Copying SAM 1859

Place of Deposit NAK

Accession No. 5/3022

Manuscript Features

Excerpts

Beginning

śrīmatodhārādhīśasya rājño bhojasya prabaṃdho likhyate

yathā ādau dhārāyāṃ rājye siṃdhulasaṃjño rājā suciraṃ

prajā pālitavān tasya vṛddhatve bhoja iti putrobhūt

sa yadā paṃcavarṣas tadā pitā ātmano maraṇa samayaṃ

viditvā mukhyāmātyān āhūya anujaṃ muṃjaṃ [[ca]] mahābalam

ālokya putraṃ bhojaṃ ca bālaṃ vīkṣya vicārayāmāsaḥ (fol. 1v1–4)

End

sarveṣām amṛtātmakena vapuṣā prīṇāti netrāṇi yaḥ

tasyāpyunnatimaṃbudasya sahase [[ yatnātvam etāvatā varṇer eva

paraṃ marāladhavalaḥ kṛṣṇaś caritrair asi 254

kailāsīpati kairavīpati lasat karpūrapuṃjīpati

kṣīrodīpati mauktikī ]] pati nabho gagaṃgātaraṃgīpati

haṃsaughīpati mānasīpati śaran meghīpati kṣoṇibhṛn

nāthīpatyamṛtīpati kṣititale deva tvadīyaṃ yaśaḥ 255 (fol. 50r1–4)

Colophon

|| iti śrīpaṃḍita vallāla viracito bhojapravaṃdhaḥ samāptaḥ | (fol. 49v7–8)

samāptoyaṃ bhojapravaṃdhaḥ |

idam anucitam akramś ca pūsāṃ

yad api jarāsu ca mānmathā vikārāḥ ||

tad api ca na kṛtaṃ nitambinīnāṃ

stanapatanāvadhi jīvitaṃ rataṃ vā 256

samāptaṃ śubhamastu. saṃmata 1859 phālguḥ

yādṛśaṃ pustakaṃ… (fol. 50r4–8)

Microfilm Details

Reel No. B 282/4

Date of Filming 25-05-1972

Exposures 52

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 16,39,49

Catalogued by JU\MS

Date 20-03-2004

Bibliography